अक्षर - (नपुं) -এর তুলনা


 
প্রথমা  একক
अक्षरम्
अक्षरः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা  দ্বিবচন
अक्षरे
अक्षरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা  বহুবচন
अक्षराणि
अक्षराः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
अक्षर
अक्षर
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
अक्षरे
अक्षरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন  বহুবচন
अक्षराणि
अक्षराः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
अक्षरम्
अक्षरम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া  দ্বিবচন
अक्षरे
अक्षरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া  বহুবচন
अक्षराणि
अक्षरान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
अक्षरेण
अक्षरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
अक्षरैः
अक्षरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
अक्षराय
अक्षराय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
अक्षरेभ्यः
अक्षरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
अक्षरात् / अक्षराद्
अक्षरात् / अक्षराद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
अक्षरेभ्यः
अक्षरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
अक्षरस्य
अक्षरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
अक्षरयोः
अक्षरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
अक्षराणाम्
अक्षराणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
अक्षरे
अक्षरे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
अक्षरयोः
अक्षरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
अक्षरेषु
अक्षरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্রথমা  একক
अक्षरम्
अक्षरः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্রথমা  দ্বিবচন
अक्षरौ
सर्वौ
প্রথমা  বহুবচন
अक्षराणि
अक्षराः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
अक्षरौ
सर्वौ
সম্বোধন  বহুবচন
अक्षराणि
अक्षराः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
अक्षरम्
अक्षरम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
দ্বিতীয়া  দ্বিবচন
अक्षरौ
सर्वौ
দ্বিতীয়া  বহুবচন
अक्षराणि
अक्षरान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
अक्षरेण
अक्षरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
তৃতীয়া  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
अक्षरैः
अक्षरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
अक्षराय
अक्षराय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
अक्षरेभ्यः
अक्षरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
अक्षरात् / अक्षराद्
अक्षरात् / अक्षराद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
अक्षराभ्याम्
अक्षराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
अक्षरेभ्यः
अक्षरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
अक्षरस्य
अक्षरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
अक्षरयोः
अक्षरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
अक्षराणाम्
अक्षराणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
अक्षरे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
अक्षरयोः
अक्षरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
अक्षरेषु
अक्षरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु