श्रद्धावत् - (पुं) -এর তুলনা
প্রথমা একক
श्रद्धावान्
श्रद्धावत् / श्रद्धावद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্রথমা দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
প্রথমা বহুবচন
श्रद्धावन्तः
श्रद्धावन्ति
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
সম্বোধন একক
श्रद्धावन्
श्रद्धावत् / श्रद्धावद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
সম্বোধন বহুবচন
श्रद्धावन्तः
श्रद्धावन्ति
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া একক
श्रद्धावन्तम्
श्रद्धावत् / श्रद्धावद्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
দ্বিতীয়া বহুবচন
श्रद्धावतः
श्रद्धावन्ति
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
তৃতীয়া একক
श्रद्धावता
श्रद्धावता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
তৃতীয়া দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া বহুবচন
श्रद्धावद्भिः
श्रद्धावद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
চতুর্থী একক
श्रद्धावते
श्रद्धावते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
চতুর্থী দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুর্থী বহুবচন
श्रद्धावद्भ्यः
श्रद्धावद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী একক
श्रद्धावतः
श्रद्धावतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
পঞ্চমী দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী বহুবচন
श्रद्धावद्भ्यः
श्रद्धावद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী একক
श्रद्धावतः
श्रद्धावतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ষষ্ঠী দ্বিবচন
श्रद्धावतोः
श्रद्धावतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ষষ্ঠী বহুবচন
श्रद्धावताम्
श्रद्धावताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
সপ্তমী একক
श्रद्धावति
श्रद्धावति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
সপ্তমী দ্বিবচন
श्रद्धावतोः
श्रद्धावतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
সপ্তমী বহুবচন
श्रद्धावत्सु
श्रद्धावत्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
প্রথমা একক
श्रद्धावान्
श्रद्धावत् / श्रद्धावद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্রথমা দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
প্রথমা বহুবচন
श्रद्धावन्तः
श्रद्धावन्ति
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
সম্বোধন একক
श्रद्धावन्
श्रद्धावत् / श्रद्धावद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
সম্বোধন বহুবচন
श्रद्धावन्तः
श्रद्धावन्ति
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া একক
श्रद्धावन्तम्
श्रद्धावत् / श्रद्धावद्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া দ্বিবচন
श्रद्धावन्तौ
श्रद्धावती
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
দ্বিতীয়া বহুবচন
श्रद्धावतः
श्रद्धावन्ति
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
তৃতীয়া একক
श्रद्धावता
श्रद्धावता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
তৃতীয়া দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া বহুবচন
श्रद्धावद्भिः
श्रद्धावद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
চতুর্থী একক
श्रद्धावते
श्रद्धावते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
চতুর্থী দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুর্থী বহুবচন
श्रद्धावद्भ्यः
श्रद्धावद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী একক
श्रद्धावतः
श्रद्धावतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
পঞ্চমী দ্বিবচন
श्रद्धावद्भ्याम्
श्रद्धावद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী বহুবচন
श्रद्धावद्भ्यः
श्रद्धावद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী একক
श्रद्धावतः
श्रद्धावतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ষষ্ঠী দ্বিবচন
श्रद्धावतोः
श्रद्धावतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ষষ্ঠী বহুবচন
श्रद्धावताम्
श्रद्धावताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
সপ্তমী একক
श्रद्धावति
श्रद्धावति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
সপ্তমী দ্বিবচন
श्रद्धावतोः
श्रद्धावतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
সপ্তমী বহুবচন
श्रद्धावत्सु
श्रद्धावत्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु