अद्यतन - (नपुं) -এর তুলনা
প্রথমা একক
अद्यतनम्
अद्यतनः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা বহুবচন
अद्यतनानि
अद्यतनाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একক
अद्यतन
अद्यतन
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
अद्यतनानि
अद्यतनाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একক
अद्यतनम्
अद्यतनम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
अद्यतनानि
अद्यतनान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একক
अद्यतनेन
अद्यतनेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
अद्यतनैः
अद्यतनैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী একক
अद्यतनाय
अद्यतनाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী বহুবচন
अद्यतनेभ्यः
अद्यतनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একক
अद्यतनात् / अद्यतनाद्
अद्यतनात् / अद्यतनाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
अद्यतनेभ्यः
अद्यतनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একক
अद्यतनस्य
अद्यतनस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্বিবচন
अद्यतनयोः
अद्यतनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
अद्यतनानाम्
अद्यतनानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একক
अद्यतने
अद्यतने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্বিবচন
अद्यतनयोः
अद्यतनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
अद्यतनेषु
अद्यतनेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্রথমা একক
अद्यतनम्
अद्यतनः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা বহুবচন
अद्यतनानि
अद्यतनाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একক
अद्यतन
अद्यतन
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
अद्यतनानि
अद्यतनाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একক
अद्यतनम्
अद्यतनम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্বিবচন
अद्यतने
अद्यतनौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
अद्यतनानि
अद्यतनान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একক
अद्यतनेन
अद्यतनेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
अद्यतनैः
अद्यतनैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী একক
अद्यतनाय
अद्यतनाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী বহুবচন
अद्यतनेभ्यः
अद्यतनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একক
अद्यतनात् / अद्यतनाद्
अद्यतनात् / अद्यतनाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্বিবচন
अद्यतनाभ्याम्
अद्यतनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
अद्यतनेभ्यः
अद्यतनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একক
अद्यतनस्य
अद्यतनस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্বিবচন
अद्यतनयोः
अद्यतनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
अद्यतनानाम्
अद्यतनानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একক
अद्यतने
अद्यतने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্বিবচন
अद्यतनयोः
अद्यतनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
अद्यतनेषु
अद्यतनेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु