কৃদন্ত - ह्राद् + तृच् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
প্রাতিপদিক
প্রথমা একক
ह्रादितृ (पुं)
ह्रादिता
ह्रादित्री (स्त्री)
ह्रादित्री
ह्रादितृ (नपुं)
ह्रादितृ