কৃদন্ত - हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
हवनम्
अनीयर्
हवनीयः - हवनीया
ण्वुल्
हावकः - हाविका
तुमुँन्
होतुम्
तव्य
होतव्यः - होतव्या
तृच्
होता - होत्री
क्त्वा
हुत्वा
क्तवतुँ
हुतवान् - हुतवती
क्त
हुतः - हुता
शतृँ
जुह्वत् / जुह्वद् - जुह्वती
यत्
हव्यः - हव्या
ण्यत्
हाव्यः - हाव्या
अच्
हवः - हवा
अप्
हवः
क्तिन्
हुतिः


সনাদি প্রত্যয়

উপসর্গ