কৃদন্ত - सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
सीकनम्
अनीयर्
सीकनीयः - सीकनीया
ण्वुल्
सीककः - सीकिका
तुमुँन्
सीकितुम्
तव्य
सीकितव्यः - सीकितव्या
तृच्
सीकिता - सीकित्री
क्त्वा
सीकित्वा
क्तवतुँ
सीकितवान् - सीकितवती
क्त
सीकितः - सीकिता
शानच्
सीकमानः - सीकमाना
ण्यत्
सीक्यः - सीक्या
घञ्
सीकः
सीकः - सीका
सीका


সনাদি প্রত্যয়

উপসর্গ