কৃদন্ত - सम् + अभि + नन्द् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
समभिनन्दनम्
अनीयर्
समभिनन्दनीयः - समभिनन्दनीया
ण्वुल्
समभिनन्दकः - समभिनन्दिका
तुमुँन्
समभिनन्दितुम्
तव्य
समभिनन्दितव्यः - समभिनन्दितव्या
तृच्
समभिनन्दिता - समभिनन्दित्री
ल्यप्
समभिनन्द्य
क्तवतुँ
समभिनन्दितवान् - समभिनन्दितवती
क्त
समभिनन्दितः - समभिनन्दिता
शतृँ
समभिनन्दन् - समभिनन्दन्ती
ण्यत्
समभिनन्द्यः - समभिनन्द्या
अच्
समभिनन्दः - समभिनन्दा
घञ्
समभिनन्दः
समभिनन्दा


সনাদি প্রত্যয়

উপসর্গ