কৃদন্ত - सच् + णिच् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
सिषाचयिषणम्
अनीयर्
सिषाचयिषणीयः - सिषाचयिषणीया
ण्वुल्
सिषाचयिषकः - सिषाचयिषिका
तुमुँन्
सिषाचयिषयितुम्
तव्य
सिषाचयिषयितव्यः - सिषाचयिषयितव्या
तृच्
सिषाचयिषयिता - सिषाचयिषयित्री
क्त्वा
सिषाचयिषयित्वा
क्तवतुँ
सिषाचयिषितवान् - सिषाचयिषितवती
क्त
सिषाचयिषितः - सिषाचयिषिता
शतृँ
सिषाचयिषयन् - सिषाचयिषयन्ती
शानच्
सिषाचयिषयमाणः - सिषाचयिषयमाणा
यत्
सिषाचयिष्यः - सिषाचयिष्या
अच्
सिषाचयिषः - सिषाचयिषा
सिषाचयिषा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য