কৃদন্ত - वि + कड् - कडँ मदे - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
विकडनम्
अनीयर्
विकडनीयः - विकडनीया
ण्वुल्
विकाडकः - विकाडिका
तुमुँन्
विकडितुम्
तव्य
विकडितव्यः - विकडितव्या
तृच्
विकडिता - विकडित्री
ल्यप्
विकड्य
क्तवतुँ
विकडितवान् - विकडितवती
क्त
विकडितः - विकडिता
शतृँ
विकडन् - विकडन्ती
ण्यत्
विकाड्यः - विकाड्या
अच्
विकडः - विकडा
घञ्
विकाडः
क्तिन्
विकट्टिः


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য