কৃদন্ত - विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
वेजनम्
अनीयर्
वेजनीयः - वेजनीया
ण्वुल्
वेजकः - वेजिका
तुमुँन्
वेक्तुम्
तव्य
वेक्तव्यः - वेक्तव्या
तृच्
वेक्ता - वेक्त्री
क्त्वा
विक्त्वा
क्तवतुँ
विक्तवान् - विक्तवती
क्त
विक्तः - विक्ता
शतृँ
वेविजत् / वेविजद् - वेविजती
शानच्
वेविजानः - वेविजाना
ण्यत्
वेग्यः - वेग्या
घञ्
वेगः
विजः - विजा
क्तिन्
विक्तिः


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য