কৃদন্ত - मुञ्च् + यङ्लुक् + णिच् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
मोमुञ्चयिषणम्
अनीयर्
मोमुञ्चयिषणीयः - मोमुञ्चयिषणीया
ण्वुल्
मोमुञ्चयिषकः - मोमुञ्चयिषिका
तुमुँन्
मोमुञ्चयिषितुम्
तव्य
मोमुञ्चयिषितव्यः - मोमुञ्चयिषितव्या
तृच्
मोमुञ्चयिषिता - मोमुञ्चयिषित्री
क्त्वा
मोमुञ्चयिषित्वा
क्तवतुँ
मोमुञ्चयिषितवान् - मोमुञ्चयिषितवती
क्त
मोमुञ्चयिषितः - मोमुञ्चयिषिता
शतृँ
मोमुञ्चयिषन् - मोमुञ्चयिषन्ती
शानच्
मोमुञ्चयिषमाणः - मोमुञ्चयिषमाणा
यत्
मोमुञ्चयिष्यः - मोमुञ्चयिष्या
अच्
मोमुञ्चयिषः - मोमुञ्चयिषा
घञ्
मोमुञ्चयिषः
मोमुञ्चयिषा


সনাদি প্রত্যয়

উপসর্গ