কৃদন্ত - मङ्घ् + णिच् + सन् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
मिमङ्घयिषणम्
अनीयर्
मिमङ्घयिषणीयः - मिमङ्घयिषणीया
ण्वुल्
मिमङ्घयिषकः - मिमङ्घयिषिका
तुमुँन्
मिमङ्घयिषितुम्
तव्य
मिमङ्घयिषितव्यः - मिमङ्घयिषितव्या
तृच्
मिमङ्घयिषिता - मिमङ्घयिषित्री
क्त्वा
मिमङ्घयिषित्वा
क्तवतुँ
मिमङ्घयिषितवान् - मिमङ्घयिषितवती
क्त
मिमङ्घयिषितः - मिमङ्घयिषिता
शतृँ
मिमङ्घयिषन् - मिमङ्घयिषन्ती
शानच्
मिमङ्घयिषमाणः - मिमङ्घयिषमाणा
यत्
मिमङ्घयिष्यः - मिमङ्घयिष्या
अच्
मिमङ्घयिषः - मिमङ्घयिषा
घञ्
मिमङ्घयिषः
मिमङ्घयिषा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য