কৃদন্ত - भिन्द् + यङ्लुक् + णिच् + सन् + णिच् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
बेभिन्दयिषणम्
अनीयर्
बेभिन्दयिषणीयः - बेभिन्दयिषणीया
ण्वुल्
बेभिन्दयिषकः - बेभिन्दयिषिका
तुमुँन्
बेभिन्दयिषयितुम्
तव्य
बेभिन्दयिषयितव्यः - बेभिन्दयिषयितव्या
तृच्
बेभिन्दयिषयिता - बेभिन्दयिषयित्री
क्त्वा
बेभिन्दयिषयित्वा
क्तवतुँ
बेभिन्दयिषितवान् - बेभिन्दयिषितवती
क्त
बेभिन्दयिषितः - बेभिन्दयिषिता
शतृँ
बेभिन्दयिषयन् - बेभिन्दयिषयन्ती
शानच्
बेभिन्दयिषयमाणः - बेभिन्दयिषयमाणा
यत्
बेभिन्दयिष्यः - बेभिन्दयिष्या
अच्
बेभिन्दयिषः - बेभिन्दयिषा
घञ्
बेभिन्दयिषः
बेभिन्दयिषा


সনাদি প্রত্যয়

উপসর্গ