কৃদন্ত - परि + कक् - ककँ लौल्ये - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
परिककणम्
अनीयर्
परिककणीयः - परिककणीया
ण्वुल्
परिकाककः - परिकाकिका
तुमुँन्
परिककितुम्
तव्य
परिककितव्यः - परिककितव्या
तृच्
परिककिता - परिककित्री
ल्यप्
परिकक्य
क्तवतुँ
परिककितवान् - परिककितवती
क्त
परिककितः - परिककिता
शानच्
परिककमाणः - परिककमाणा
ण्यत्
परिकाक्यः - परिकाक्या
अच्
परिककः - परिकका
घञ्
परिकाकः
क्तिन्
परिकक्तिः


সনাদি প্রত্যয়

উপসর্গ