কৃদন্ত - परा + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
परादोहनम्
अनीयर्
परादोहनीयः - परादोहनीया
ण्वुल्
परादोहकः - परादोहिका
तुमुँन्
परादोहयितुम्
तव्य
परादोहयितव्यः - परादोहयितव्या
तृच्
परादोहयिता - परादोहयित्री
ल्यप्
परादोह्य
क्तवतुँ
परादोहितवान् - परादोहितवती
क्त
परादोहितः - परादोहिता
शतृँ
परादोहयन् - परादोहयन्ती
शानच्
परादोहयमानः - परादोहयमाना
यत्
परादोह्यः - परादोह्या
अच्
परादोहः - परादोहा
युच्
परादोहना


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য