কৃদন্ত - नि + तक् + यङ्लुक् + णिच् + सन् + णिच् - तकँ हसने - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
निताताकयिषणम्
अनीयर्
निताताकयिषणीयः - निताताकयिषणीया
ण्वुल्
निताताकयिषकः - निताताकयिषिका
तुमुँन्
निताताकयिषयितुम्
तव्य
निताताकयिषयितव्यः - निताताकयिषयितव्या
तृच्
निताताकयिषयिता - निताताकयिषयित्री
ल्यप्
निताताकयिषय्य
क्तवतुँ
निताताकयिषितवान् - निताताकयिषितवती
क्त
निताताकयिषितः - निताताकयिषिता
शतृँ
निताताकयिषयन् - निताताकयिषयन्ती
शानच्
निताताकयिषयमाणः - निताताकयिषयमाणा
यत्
निताताकयिष्यः - निताताकयिष्या
अच्
निताताकयिषः - निताताकयिषा
घञ्
निताताकयिषः
निताताकयिषा


সনাদি প্রত্যয়

উপসর্গ