কৃদন্ত - निस् + भिन्द् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
निर्भिन्दनम्
अनीयर्
निर्भिन्दनीयः - निर्भिन्दनीया
ण्वुल्
निर्भिन्दकः - निर्भिन्दिका
तुमुँन्
निर्भिन्दितुम्
तव्य
निर्भिन्दितव्यः - निर्भिन्दितव्या
तृच्
निर्भिन्दिता - निर्भिन्दित्री
ल्यप्
निर्भिन्द्य
क्तवतुँ
निर्भिन्दितवान् - निर्भिन्दितवती
क्त
निर्भिन्दितः - निर्भिन्दिता
शतृँ
निर्भिन्दन् - निर्भिन्दन्ती
ण्यत्
निर्भिन्द्यः - निर्भिन्द्या
घञ्
निर्भिन्दः
निर्भिन्दः - निर्भिन्दा
निर्भिन्दा


সনাদি প্রত্যয়

উপসর্গ