কৃদন্ত - नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
निनर्दिषणम्
अनीयर्
निनर्दिषणीयः - निनर्दिषणीया
ण्वुल्
निनर्दिषकः - निनर्दिषिका
तुमुँन्
निनर्दिषितुम्
तव्य
निनर्दिषितव्यः - निनर्दिषितव्या
तृच्
निनर्दिषिता - निनर्दिषित्री
क्त्वा
निनर्दिषित्वा
क्तवतुँ
निनर्दिषितवान् - निनर्दिषितवती
क्त
निनर्दिषितः - निनर्दिषिता
शतृँ
निनर्दिषन् - निनर्दिषन्ती
यत्
निनर्दिष्यः - निनर्दिष्या
अच्
निनर्दिषः - निनर्दिषा
घञ्
निनर्दिषः
निनर्दिषा


সনাদি প্রত্যয়

উপসর্গ