কৃদন্ত - दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
दुर्लिङ्खनम्
अनीयर्
दुर्लिङ्खनीयः - दुर्लिङ्खनीया
ण्वुल्
दुर्लिङ्खकः - दुर्लिङ्खिका
तुमुँन्
दुर्लिङ्खितुम्
तव्य
दुर्लिङ्खितव्यः - दुर्लिङ्खितव्या
तृच्
दुर्लिङ्खिता - दुर्लिङ्खित्री
ल्यप्
दुर्लिङ्ख्य
क्तवतुँ
दुर्लिङ्खितवान् - दुर्लिङ्खितवती
क्त
दुर्लिङ्खितः - दुर्लिङ्खिता
शतृँ
दुर्लिङ्खन् - दुर्लिङ्खन्ती
ण्यत्
दुर्लिङ्ख्यः - दुर्लिङ्ख्या
घञ्
दुर्लिङ्खः
दुर्लिङ्खः - दुर्लिङ्खा
दुर्लिङ्खा


সনাদি প্রত্যয়

উপসর্গ