কৃদন্ত - तुण्ड् - तुडिँ तोडने - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
तुण्डनम्
अनीयर्
तुण्डनीयः - तुण्डनीया
ण्वुल्
तुण्डकः - तुण्डिका
तुमुँन्
तुण्डितुम्
तव्य
तुण्डितव्यः - तुण्डितव्या
तृच्
तुण्डिता - तुण्डित्री
क्त्वा
तुण्डित्वा
क्तवतुँ
तुण्डितवान् - तुण्डितवती
क्त
तुण्डितः - तुण्डिता
शानच्
तुण्डमानः - तुण्डमाना
ण्यत्
तुण्ड्यः - तुण्ड्या
घञ्
तुण्डः
तुण्डः - तुण्डा
तुण्डा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য