কৃদন্ত - चप् - चपँ सान्त्वने - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
चपनम्
अनीयर्
चपनीयः - चपनीया
ण्वुल्
चापकः - चापिका
तुमुँन्
चपितुम्
तव्य
चपितव्यः - चपितव्या
तृच्
चपिता - चपित्री
क्त्वा
चपित्वा
क्तवतुँ
चपितवान् - चपितवती
क्त
चपितः - चपिता
शतृँ
चपन् - चपन्ती
यत्
चप्यः - चप्या
अच्
चपः - चपा
घञ्
चापः
क्तिन्
चप्तिः


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য