কৃদন্ত - चण् + सन् + णिच् - चणँ गतौ दाने च - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
चिचणिषिषणम्
अनीयर्
चिचणिषिषणीयः - चिचणिषिषणीया
ण्वुल्
चिचणिषिषकः - चिचणिषिषिका
तुमुँन्
चिचणिषिषयितुम्
तव्य
चिचणिषिषयितव्यः - चिचणिषिषयितव्या
तृच्
चिचणिषिषयिता - चिचणिषिषयित्री
क्त्वा
चिचणिषिषयित्वा
क्तवतुँ
चिचणिषिषितवान् - चिचणिषिषितवती
क्त
चिचणिषिषितः - चिचणिषिषिता
शतृँ
चिचणिषिषयन् - चिचणिषिषयन्ती
शानच्
चिचणिषिषयमाणः - चिचणिषिषयमाणा
यत्
चिचणिषिष्यः - चिचणिषिष्या
अच्
चिचणिषिषः - चिचणिषिषा
चिचणिषिषा


সনাদি প্রত্যয়

উপসর্গ