কৃদন্ত - गूर् - गूरँ उद्यमने - चुरादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
गूरणम्
अनीयर्
गूरणीयः - गूरणीया
ण्वुल्
गूरकः - गूरिका
तुमुँन्
गूरयितुम्
तव्य
गूरयितव्यः - गूरयितव्या
तृच्
गूरयिता - गूरयित्री
क्त्वा
गूरयित्वा
क्तवतुँ
गूरितवान् - गूरितवती
क्त
गूरितः - गूरिता
शानच्
गूरयमाणः - गूरयमाणा
यत्
गूर्यः - गूर्या
अच्
गूरः - गूरा
युच्
गूरणा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য