কৃদন্ত - गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
गोदनम्
अनीयर्
गोदनीयः - गोदनीया
ण्वुल्
गोदकः - गोदिका
तुमुँन्
गोदितुम्
तव्य
गोदितव्यः - गोदितव्या
तृच्
गोदिता - गोदित्री
क्त्वा
गुदित्वा / गोदित्वा
क्तवतुँ
गोदितवान् / गुदितवान् - गोदितवती / गुदितवती
क्त
गोदितः / गुदितः - गोदिता / गुदिता
शानच्
गोदमानः - गोदमाना
ण्यत्
गोद्यः - गोद्या
घञ्
गोदः
गुदः - गुदा
क्तिन्
गुत्तिः


সনাদি প্রত্যয়

উপসর্গ