কৃদন্ত - खर्द् + यङ्लुक् + णिच् + सन् + णिच् - खर्दँ दन्दशूके - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
चाखर्दयिषणम्
अनीयर्
चाखर्दयिषणीयः - चाखर्दयिषणीया
ण्वुल्
चाखर्दयिषकः - चाखर्दयिषिका
तुमुँन्
चाखर्दयिषयितुम्
तव्य
चाखर्दयिषयितव्यः - चाखर्दयिषयितव्या
तृच्
चाखर्दयिषयिता - चाखर्दयिषयित्री
क्त्वा
चाखर्दयिषयित्वा
क्तवतुँ
चाखर्दयिषितवान् - चाखर्दयिषितवती
क्त
चाखर्दयिषितः - चाखर्दयिषिता
शतृँ
चाखर्दयिषयन् - चाखर्दयिषयन्ती
शानच्
चाखर्दयिषयमाणः - चाखर्दयिषयमाणा
यत्
चाखर्दयिष्यः - चाखर्दयिष्या
अच्
चाखर्दयिषः - चाखर्दयिषा
घञ्
चाखर्दयिषः
चाखर्दयिषा


সনাদি প্রত্যয়

উপসর্গ