কৃদন্ত - कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
कोपनम्
अनीयर्
कोपनीयः - कोपनीया
ण्वुल्
कोपकः - कोपिका
तुमुँन्
कोपयितुम् / कोपितुम्
तव्य
कोपयितव्यः / कोपितव्यः - कोपयितव्या / कोपितव्या
तृच्
कोपयिता / कोपिता - कोपयित्री / कोपित्री
क्त्वा
कोपयित्वा / कुपित्वा / कोपित्वा
क्तवतुँ
कोपितवान् / कुपितवान् - कोपितवती / कुपितवती
क्त
कोपितः / कुपितः - कोपिता / कुपिता
शतृँ
कोपयन् / कोपन् - कोपयन्ती / कोपन्ती
शानच्
कोपयमानः / कोपमानः - कोपयमाना / कोपमाना
यत्
कोप्यः - कोप्या
ण्यत्
कोप्यः - कोप्या
अच्
कोपः - कोपा
घञ्
कोपः
क्तिन्
कुप्तिः
युच्
कोपना


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য