কৃদন্ত - ईष् - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
ईषणम्
अनीयर्
ईषणीयः - ईषणीया
ण्वुल्
ईषकः - ईषिका
तुमुँन्
ईषितुम्
तव्य
ईषितव्यः - ईषितव्या
तृच्
ईषिता - ईषित्री
क्त्वा
ईषित्वा
क्तवतुँ
ईषितवान् - ईषितवती
क्त
ईषितः - ईषिता
शानच्
ईषमाणः - ईषमाणा
ण्यत्
ईष्यः - ईष्या
घञ्
ईषः
ईषः - ईषा
ईषा


সনাদি প্রত্যয়

উপসর্গ



অন্যান্য