কৃদন্ত - अव + खिद् - खिदँ दैन्ये - दिवादिः - अनिट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अवखेदनम्
अनीयर्
अवखेदनीयः - अवखेदनीया
ण्वुल्
अवखेदकः - अवखेदिका
तुमुँन्
अवखेत्तुम्
तव्य
अवखेत्तव्यः - अवखेत्तव्या
तृच्
अवखेत्ता - अवखेत्त्री
ल्यप्
अवखिद्य
क्तवतुँ
अवखिन्नवान् - अवखिन्नवती
क्त
अवखिन्नः - अवखिन्ना
शानच्
अवखिद्यमानः - अवखिद्यमाना
ण्यत्
अवखेद्यः - अवखेद्या
घञ्
अवखेदः
अवखिदः - अवखिदा
अङ्
अवखिदा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য