কৃদন্ত - अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अवनम्
अनीयर्
अवनीयः - अवनीया
ण्वुल्
आवकः - आविका
तुमुँन्
अवितुम्
तव्य
अवितव्यः - अवितव्या
तृच्
अविता - अवित्री
क्त्वा
अवित्वा
क्तवतुँ
अवितवान् - अवितवती
क्त
अवितः - अविता
शतृँ
अवन् - अवन्ती
ण्यत्
आव्यः - आव्या
अच्
अवः - अवा
घञ्
आवः
क्तिन्
ऊतिः


সনাদি প্রত্যয়

উপসর্গ