কৃদন্ত - अभि + विद् - विदँ ज्ञाने - अदादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अभिवेदनम्
अनीयर्
अभिवेदनीयः - अभिवेदनीया
ण्वुल्
अभिवेदकः - अभिवेदिका
तुमुँन्
अभिवेदितुम्
तव्य
अभिवेदितव्यः - अभिवेदितव्या
तृच्
अभिवेदिता - अभिवेदित्री
ल्यप्
अभिविद्य
क्तवतुँ
अभिविदितवान् - अभिविदितवती
क्त
अभिविदितः - अभिविदिता
शतृँ
अभिविदन् - अभिविदती
ण्यत्
अभिवेद्यः - अभिवेद्या
घञ्
अभिवेदः
अभिविदः - अभिविदा
क्तिन्
अभिवित्तिः
युच्
अभिवेदना
अङ्
अभिविदा


সনাদি প্রত্যয়

উপসর্গ



অন্যান্য