কৃদন্ত - अप + विथ् - विथृँ याचने - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अपवेथनम्
अनीयर्
अपवेथनीयः - अपवेथनीया
ण्वुल्
अपवेथकः - अपवेथिका
तुमुँन्
अपवेथितुम्
तव्य
अपवेथितव्यः - अपवेथितव्या
तृच्
अपवेथिता - अपवेथित्री
ल्यप्
अपविथ्य
क्तवतुँ
अपविथितवान् - अपविथितवती
क्त
अपविथितः - अपविथिता
शानच्
अपवेथमानः - अपवेथमाना
ण्यत्
अपवेथ्यः - अपवेथ्या
घञ्
अपवेथः
अपविथः - अपविथा
क्तिन्
अपवित्तिः


সনাদি প্রত্যয়

উপসর্গ