কৃদন্ত - अपि + कुक् - कुकँ आदाने - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अपिकोकनम्
अनीयर्
अपिकोकनीयः - अपिकोकनीया
ण्वुल्
अपिकोककः - अपिकोकिका
तुमुँन्
अपिकोकितुम्
तव्य
अपिकोकितव्यः - अपिकोकितव्या
तृच्
अपिकोकिता - अपिकोकित्री
ल्यप्
अपिकुक्य
क्तवतुँ
अपिकोकितवान् / अपिकुकितवान् - अपिकोकितवती / अपिकुकितवती
क्त
अपिकोकितः / अपिकुकितः - अपिकोकिता / अपिकुकिता
शानच्
अपिकोकमानः - अपिकोकमाना
ण्यत्
अपिकोक्यः - अपिकोक्या
घञ्
अपिकोकः
अपिकुकः - अपिकुका
क्तिन्
अपिकुक्तिः


সনাদি প্রত্যয়

উপসর্গ