কৃদন্ত - अधि + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अधिशाखनम्
अनीयर्
अधिशाखनीयः - अधिशाखनीया
ण्वुल्
अधिशाखकः - अधिशाखिका
तुमुँन्
अधिशाखितुम्
तव्य
अधिशाखितव्यः - अधिशाखितव्या
तृच्
अधिशाखिता - अधिशाखित्री
ल्यप्
अधिशाख्य
क्तवतुँ
अधिशाखितवान् - अधिशाखितवती
क्त
अधिशाखितः - अधिशाखिता
शतृँ
अधिशाखन् - अधिशाखन्ती
ण्यत्
अधिशाख्यः - अधिशाख्या
अच्
अधिशाखः - अधिशाखा
घञ्
अधिशाखः
अधिशाखा


সনাদি প্রত্যয়

উপসর্গ