কৃদন্ত - अधि + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अधिकर्षणम्
अनीयर्
अधिकर्षणीयः - अधिकर्षणीया
ण्वुल्
अधिकर्षकः - अधिकर्षिका
तुमुँन्
अधिक्रष्टुम् / अधिकर्ष्टुम्
तव्य
अधिक्रष्टव्यः / अधिकर्ष्टव्यः - अधिक्रष्टव्या / अधिकर्ष्टव्या
तृच्
अधिक्रष्टा / अधिकर्ष्टा - अधिक्रष्ट्री / अधिकर्ष्ट्री
ल्यप्
अधिकृष्य
क्तवतुँ
अधिकृष्टवान् - अधिकृष्टवती
क्त
अधिकृष्टः - अधिकृष्टा
शतृँ
अधिकृषन् - अधिकृषन्ती / अधिकृषती
शानच्
अधिकृषमाणः - अधिकृषमाणा
क्यप्
अधिकृष्यः - अधिकृष्या
घञ्
अधिकर्षः
अधिकृषः - अधिकृषा
क्तिन्
अधिकृष्टिः


সনাদি প্রত্যয়

উপসর্গ



অন্যান্য