प्र + नश् + णिच् + सन् ধাতু ৰূপ - আশীৰ্লিঙ্ লকাৰ
णशँ अदर्शने - दिवादिः
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্মণি প্ৰয়োগ আত্মনে পদ
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথম পুৰুষ
মধ্যম পুৰুষ
উত্তম পুৰুষ
কৰ্তৰি প্ৰয়োগ পৰস্মৈ পদ
এক.
দ্ৱি
বহু.
প্ৰথম
प्रणिनाशयिष्यात् / प्रणिनाशयिष्याद्
प्रणिनाशयिष्यास्ताम्
प्रणिनाशयिष्यासुः
মধ্যম
प्रणिनाशयिष्याः
प्रणिनाशयिष्यास्तम्
प्रणिनाशयिष्यास्त
উত্তম
प्रणिनाशयिष्यासम्
प्रणिनाशयिष्यास्व
प्रणिनाशयिष्यास्म
কৰ্মণি প্ৰয়োগ আত্মনে পদ
এক.
দ্ৱি
বহু.
প্ৰথম
प्रणिनाशयिषिषीष्ट
प्रणिनाशयिषिषीयास्ताम्
प्रणिनाशयिषिषीरन्
মধ্যম
प्रणिनाशयिषिषीष्ठाः
प्रणिनाशयिषिषीयास्थाम्
प्रणिनाशयिषिषीध्वम्
উত্তম
प्रणिनाशयिषिषीय
प्रणिनाशयिषिषीवहि
प्रणिनाशयिषिषीमहि
সনাদি প্ৰত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসৰ্গ