কৃদন্ত - मच् + यङ् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
मामच्येषणम्
अनीयर्
मामच्येषणीयः - मामच्येषणीया
ण्वुल्
मामच्येषकः - मामच्येषिका
तुमुँन्
मामच्येषितुम्
तव्य
मामच्येषितव्यः - मामच्येषितव्या
तृच्
मामच्येषिता - मामच्येषित्री
क्त्वा
मामच्येषित्वा
क्तवतुँ
मामच्येषितवान् - मामच्येषितवती
क्त
मामच्येषितः - मामच्येषिता
शानच्
मामच्येषमाणः - मामच्येषमाणा
यत्
मामच्येष्यः - मामच्येष्या
अच्
मामच्येषः - मामच्येषा
घञ्
मामच्येषः
मामच्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ