কৃদন্ত - मच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
मिमचिषणम्
अनीयर्
मिमचिषणीयः - मिमचिषणीया
ण्वुल्
मिमचिषकः - मिमचिषिका
तुमुँन्
मिमचिषयितुम्
तव्य
मिमचिषयितव्यः - मिमचिषयितव्या
तृच्
मिमचिषयिता - मिमचिषयित्री
क्त्वा
मिमचिषयित्वा
क्तवतुँ
मिमचिषितवान् - मिमचिषितवती
क्त
मिमचिषितः - मिमचिषिता
शतृँ
मिमचिषयन् - मिमचिषयन्ती
शानच्
मिमचिषयमाणः - मिमचिषयमाणा
यत्
मिमचिष्यः - मिमचिष्या
अच्
मिमचिषः - मिमचिषा
मिमचिषा


সনাদি প্ৰত্যয়

উপসৰ্গ