কৃদন্ত - मन्द् + सन् + णिच् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
मिमन्दिषणम्
अनीयर्
मिमन्दिषणीयः - मिमन्दिषणीया
ण्वुल्
मिमन्दिषकः - मिमन्दिषिका
तुमुँन्
मिमन्दिषयितुम्
तव्य
मिमन्दिषयितव्यः - मिमन्दिषयितव्या
तृच्
मिमन्दिषयिता - मिमन्दिषयित्री
क्त्वा
मिमन्दिषयित्वा
क्तवतुँ
मिमन्दिषितवान् - मिमन्दिषितवती
क्त
मिमन्दिषितः - मिमन्दिषिता
शतृँ
मिमन्दिषयन् - मिमन्दिषयन्ती
शानच्
मिमन्दिषयमाणः - मिमन्दिषयमाणा
यत्
मिमन्दिष्यः - मिमन्दिष्या
अच्
मिमन्दिषः - मिमन्दिषा
मिमन्दिषा


সনাদি প্ৰত্যয়

উপসৰ্গ