কৃদন্ত - प्र + कच् + यङ् + सन् - कचँ बन्धने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
प्रचाकच्येषणम्
अनीयर्
प्रचाकच्येषणीयः - प्रचाकच्येषणीया
ण्वुल्
प्रचाकच्येषकः - प्रचाकच्येषिका
तुमुँन्
प्रचाकच्येषितुम्
तव्य
प्रचाकच्येषितव्यः - प्रचाकच्येषितव्या
तृच्
प्रचाकच्येषिता - प्रचाकच्येषित्री
ल्यप्
प्रचाकच्येष्य
क्तवतुँ
प्रचाकच्येषितवान् - प्रचाकच्येषितवती
क्त
प्रचाकच्येषितः - प्रचाकच्येषिता
शानच्
प्रचाकच्येषमाणः - प्रचाकच्येषमाणा
यत्
प्रचाकच्येष्यः - प्रचाकच्येष्या
अच्
प्रचाकच्येषः - प्रचाकच्येषा
घञ्
प्रचाकच्येषः
प्रचाकच्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ