কৃদন্ত - परा + मङ्घ् - मघिँ मण्डने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
परामङ्घनम्
अनीयर्
परामङ्घनीयः - परामङ्घनीया
ण्वुल्
परामङ्घकः - परामङ्घिका
तुमुँन्
परामङ्घितुम्
तव्य
परामङ्घितव्यः - परामङ्घितव्या
तृच्
परामङ्घिता - परामङ्घित्री
ल्यप्
परामङ्घ्य
क्तवतुँ
परामङ्घितवान् - परामङ्घितवती
क्त
परामङ्घितः - परामङ्घिता
शतृँ
परामङ्घन् - परामङ्घन्ती
ण्यत्
परामङ्घ्यः - परामङ्घ्या
अच्
परामङ्घः - परामङ्घा
घञ्
परामङ्घः
परामङ्घा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য