কৃদন্ত - नि + मङ्घ् + यङ् + णिच् + सन् + णिच् - मघिँ मण्डने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निमामङ्घ्ययिषणम्
अनीयर्
निमामङ्घ्ययिषणीयः - निमामङ्घ्ययिषणीया
ण्वुल्
निमामङ्घ्ययिषकः - निमामङ्घ्ययिषिका
तुमुँन्
निमामङ्घ्ययिषयितुम्
तव्य
निमामङ्घ्ययिषयितव्यः - निमामङ्घ्ययिषयितव्या
तृच्
निमामङ्घ्ययिषयिता - निमामङ्घ्ययिषयित्री
ल्यप्
निमामङ्घ्ययिषय्य
क्तवतुँ
निमामङ्घ्ययिषितवान् - निमामङ्घ्ययिषितवती
क्त
निमामङ्घ्ययिषितः - निमामङ्घ्ययिषिता
शतृँ
निमामङ्घ्ययिषयन् - निमामङ्घ्ययिषयन्ती
शानच्
निमामङ्घ्ययिषयमाणः - निमामङ्घ्ययिषयमाणा
यत्
निमामङ्घ्ययिष्यः - निमामङ्घ्ययिष्या
अच्
निमामङ्घ्ययिषः - निमामङ्घ्ययिषा
घञ्
निमामङ्घ्ययिषः
निमामङ्घ्ययिषा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য