কৃদন্ত - नि + क्षि + यङ् + सन् - क्षि क्षये - भ्वादिः - अनिट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निचेक्षीयेषणम्
अनीयर्
निचेक्षीयेषणीयः - निचेक्षीयेषणीया
ण्वुल्
निचेक्षीयेषकः - निचेक्षीयेषिका
तुमुँन्
निचेक्षीयेषितुम्
तव्य
निचेक्षीयेषितव्यः - निचेक्षीयेषितव्या
तृच्
निचेक्षीयेषिता - निचेक्षीयेषित्री
ल्यप्
निचेक्षीयेष्य
क्तवतुँ
निचेक्षीयेषितवान् - निचेक्षीयेषितवती
क्त
निचेक्षीयेषितः - निचेक्षीयेषिता
शानच्
निचेक्षीयेषमाणः - निचेक्षीयेषमाणा
यत्
निचेक्षीयेष्यः - निचेक्षीयेष्या
अच्
निचेक्षीयेषः - निचेक्षीयेषा
घञ्
निचेक्षीयेषः
निचेक्षीयेषा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য