কৃদন্ত - नख् + यङ्लुक् + सन् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
नानखिषणम्
अनीयर्
नानखिषणीयः - नानखिषणीया
ण्वुल्
नानखिषकः - नानखिषिका
तुमुँन्
नानखिषयितुम्
तव्य
नानखिषयितव्यः - नानखिषयितव्या
तृच्
नानखिषयिता - नानखिषयित्री
क्त्वा
नानखिषयित्वा
क्तवतुँ
नानखिषितवान् - नानखिषितवती
क्त
नानखिषितः - नानखिषिता
शतृँ
नानखिषयन् - नानखिषयन्ती
शानच्
नानखिषयमाणः - नानखिषयमाणा
यत्
नानखिष्यः - नानखिष्या
अच्
नानखिषः - नानखिषा
घञ्
नानखिषः
नानखिषा


সনাদি প্ৰত্যয়

উপসৰ্গ