কৃদন্ত - उप + गड् + यङ् + णिच् + सन् - गडँ सेचने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
उपजागड्ययिषणम्
अनीयर्
उपजागड्ययिषणीयः - उपजागड्ययिषणीया
ण्वुल्
उपजागड्ययिषकः - उपजागड्ययिषिका
तुमुँन्
उपजागड्ययिषितुम्
तव्य
उपजागड्ययिषितव्यः - उपजागड्ययिषितव्या
तृच्
उपजागड्ययिषिता - उपजागड्ययिषित्री
ल्यप्
उपजागड्ययिष्य
क्तवतुँ
उपजागड्ययिषितवान् - उपजागड्ययिषितवती
क्त
उपजागड्ययिषितः - उपजागड्ययिषिता
शतृँ
उपजागड्ययिषन् - उपजागड्ययिषन्ती
शानच्
उपजागड्ययिषमाणः - उपजागड्ययिषमाणा
यत्
उपजागड्ययिष्यः - उपजागड्ययिष्या
अच्
उपजागड्ययिषः - उपजागड्ययिषा
घञ्
उपजागड्ययिषः
उपजागड्ययिषा


সনাদি প্ৰত্যয়

উপসৰ্গ