কৃদন্ত - अव + गृह् + यङ् + णिच् - गृहूँ ग्रहणे - भ्वादिः - वेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
अवजरीगृहणम्
अनीयर्
अवजरीगृहणीयः - अवजरीगृहणीया
ण्वुल्
अवजरीगृहकः - अवजरीगृहिका
तुमुँन्
अवजरीगृह्ययितुम्
तव्य
अवजरीगृह्ययितव्यः - अवजरीगृह्ययितव्या
तृच्
अवजरीगृह्ययिता - अवजरीगृह्ययित्री
ल्यप्
अवजरीगृह्य
क्तवतुँ
अवजरीगृह्यितवान् - अवजरीगृह्यितवती
क्त
अवजरीगृह्यितः - अवजरीगृह्यिता
शतृँ
अवजरीगृह्ययन् - अवजरीगृह्ययन्ती
शानच्
अवजरीगृह्ययमाणः - अवजरीगृह्ययमाणा
यत्
अवजरीगृह्यः - अवजरीगृह्या
अच्
अवजरीगृहः - अवजरीगृहा
अवजरीगृहा


সনাদি প্ৰত্যয়

উপসৰ্গ