কৃদন্ত - अधि + प्लुष् - प्लुषँ च दाहे - दिवादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
अधिप्लोषणम्
अनीयर्
अधिप्लोषणीयः - अधिप्लोषणीया
ण्वुल्
अधिप्लोषकः - अधिप्लोषिका
तुमुँन्
अधिप्लोषितुम्
तव्य
अधिप्लोषितव्यः - अधिप्लोषितव्या
तृच्
अधिप्लोषिता - अधिप्लोषित्री
ल्यप्
अधिप्लुष्य
क्तवतुँ
अधिप्लुषितवान् - अधिप्लुषितवती
क्त
अधिप्लुषितः - अधिप्लुषिता
शतृँ
अधिप्लुष्यन् - अधिप्लुष्यन्ती
ण्यत्
अधिप्लोष्यः - अधिप्लोष्या
घञ्
अधिप्लोषः
अधिप्लुषः - अधिप्लुषा
क्तिन्
अधिप्लुष्टिः


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য