সংস্কৃত কৃৎ প্ৰত্যয়ৰ অনুশীলন - সঁচা বা মিছা

সঁচা বা মিছা

टीक् - टीकृँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = टीक्यः
टीक् - टीकृँ गत्यर्थः भ्वादिः + तव्य (नपुं) = टीकित्री
टीक् - टीकृँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = टीकनीया
टीक् - टीकृँ गत्यर्थः भ्वादिः + क्त्वा = टीकित्वा
टीक् - टीकृँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = टीककम्