स्पृह ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्पृहः
स्पृहौ
स्पृहाः
സംബോധന
स्पृह
स्पृहौ
स्पृहाः
ദ്വിതീയാ
स्पृहम्
स्पृहौ
स्पृहान्
തൃതീയാ
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ചതുർഥീ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
പഞ്ചമീ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ഷഷ്ഠീ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
സപ്തമീ
स्पृहे
स्पृहयोः
स्पृहेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्पृहः
स्पृहौ
स्पृहाः
സംബോധന
स्पृह
स्पृहौ
स्पृहाः
ദ്വിതീയാ
स्पृहम्
स्पृहौ
स्पृहान्
തൃതീയാ
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ചതുർഥീ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
പഞ്ചമീ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ഷഷ്ഠീ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
സപ്തമീ
स्पृहे
स्पृहयोः
स्पृहेषु


മറ്റുള്ളവ