स्पृहा ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्पृहा
स्पृहे
स्पृहाः
സംബോധന
स्पृहे
स्पृहे
स्पृहाः
ദ്വിതീയാ
स्पृहाम्
स्पृहे
स्पृहाः
തൃതീയാ
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ചതുർഥീ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
പഞ്ചമീ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ഷഷ്ഠീ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
സപ്തമീ
स्पृहायाम्
स्पृहयोः
स्पृहासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्पृहा
स्पृहे
स्पृहाः
സംബോധന
स्पृहे
स्पृहे
स्पृहाः
ദ്വിതീയാ
स्पृहाम्
स्पृहे
स्पृहाः
തൃതീയാ
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ചതുർഥീ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
പഞ്ചമീ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ഷഷ്ഠീ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
സപ്തമീ
स्पृहायाम्
स्पृहयोः
स्पृहासु
മറ്റുള്ളവ