स्पृह શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्पृहम्
स्पृहे
स्पृहाणि
સંબોધન
स्पृह
स्पृहे
स्पृहाणि
દ્વિતીયા
स्पृहम्
स्पृहे
स्पृहाणि
તૃતીયા
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ચતુર્થી
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
પંચમી
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ષષ્ઠી
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
સપ્તમી
स्पृहे
स्पृहयोः
स्पृहेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्पृहम्
स्पृहे
स्पृहाणि
સંબોધન
स्पृह
स्पृहे
स्पृहाणि
દ્વિતીયા
स्पृहम्
स्पृहे
स्पृहाणि
તૃતીયા
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ચતુર્થી
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
પંચમી
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ષષ્ઠી
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
સપ્તમી
स्पृहे
स्पृहयोः
स्पृहेषु


અન્ય